YouTube player

Mangalacharana

om ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitam yena tasmai śrī-gurave namaḥ

śrī-caitanya-mano-’bhīṣṭam sthāpitam yena bhū-tale
svayam rūpaḥ kadā mahyam dadāti sva-padāntikam

vande ‘ham śrī-guroḥ śrī-yuta-pada-kamalam śrī-gurun vaiṣṇavāmś ca
śrī-rūpam sāgrajātam saha-gaṇa-raghunāthānvitam tam sa jīvam
sādvaitam sāvadhūtam parijana-sahitam kṛṣṇa-caitanya-devam
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrī-viśākhānvitāmś ca

nama om viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine

namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

nama om viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta-sarasvatīti nāmine

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo ‘stu te

namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye
vipralambha-rasāmbhode pādāmbujāya te namaḥ

namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te

gaurāvirbhāva-bhūmes tvam nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥ ṣrī-jagannāthāya te namaḥ

vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānām pāvanebhyo vaiṣṇavebhyo namo namaḥ

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

pañca-tattvātmakam kṛṣṇam bhakta-rūpa-svarūpakam
bhaktāvatāram bhaktākhyam namāmi bhakta-śaktikam

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo ‘stu te

jayatām suratau pangor mama manda-mater gatī
mat-sarvasva-padāmbhojau rādhā-madana-mohanau

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-simhāsana-sthau
śrīmad-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi

śrīmān rāsa-rasārambhī vamśī-vaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopīnāthaḥ śriye ‘stu naḥ

tapta-kāñcana-gaurāngi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī praṇamāmi hari-priye

(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā

Verses & Translations

Srī Guru Praṇāma
om ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitam yena tasmai śrī-gurave namaḥ

TRANSLATION
I offer my respectful obeisances unto my spiritual master, who has opened my eyes, which were blinded by the darkness of ignorance, with the torchlight of knowledge.

Srī Rūpa Praṇāma
śrī-caitanya-mano-’bhīṣṭam sthāpitam yena bhū-tale
svayam rūpaḥ kadā mahyam dadāti sva-padāntikam

TRANSLATION
When will Srīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?

Mangalācaraṇa

vande ‘ham śrī-guroḥ śrī-yuta-pada-kamalam śrī-gurun vaiṣṇavāmś ca
śrī-rūpam sāgrajātam saha-gaṇa-raghunāthānvitam tam sa jīvam
sādvaitam sāvadhūtam parijana-sahitam kṛṣṇa-caitanya-devam
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrī-viśākhānvitāmś ca

TRANSLATION
I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Srīla Rūpa Gosvāmī, Srīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, and their associates. I offer my respectful obeisances unto Advaita Acārya Prabhu, Srī Nityānanda Prabhu, Srī Caitanya Mahāprabhu, and all His devotees, headed by Srīvāsa Thākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Srīmatī Rādhārānī, and all the gopīs, headed by Lalitā and Viśākhā.

 

Śrīla Prabhupāda Praṇati

nama om viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine

TRANSLATION
I offer my respectful obeisances unto His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet.

namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

TRANSLATION
Our respectful obeisances are unto you, O spiritual master, servant of Sarasvatī Gosvāmī. You are kindly preaching the message of Lord Caitanyadeva and delivering the Western countries, which are filled with impersonalism and voidism.

Śrīla Bhaktisiddhānta Sarasvatī Praṇati
nama om viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta-sarasvatīti nāmine

TRANSLATION
I offer my respectful obeisances unto His Divine Grace Bhaktisiddhānta Sarasvatī, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet.

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

TRANSLATION
I offer my respectful obeisances to Srī Vārṣabhānavī-devī-dayita dāsa [another name of Srīla Bhaktisiddhānta Sarasvatī], who is favored by Srīmatī Rādhārāṇī and who is the ocean of transcendental mercy and the deliverer of the science of Kṛṣṇa.

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo ‘stu te

TRANSLATION
I offer my respectful obeisances unto you, the personified energy of Srī Caitanya’s mercy, who deliver devotional service which is enriched with conjugal love of Rādhā and Kṛṣṇa, coming exactly in the line of revelation of Srīla Rūpa Gosvāmī.
namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

TRANSLATION
I offer my respectful obeisances unto you, who are the personified teachings of Lord Caitanya. You are the deliverer of the fallen souls. You do not tolerate any statement which is against the teachings of devotional service enunciated by Srīla Rūpa Gosvāmī.

Śrīla Gaurakiśora Praṇati
namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye
vipralambha-rasāmbhode pādāmbujāya te namaḥ

TRANSLATION
I offer my respectful obeisances unto Gaura-kiśora dāsa Bābājī Mahārāja [the spiritual master of Srīla Bhaktisiddhānta Sarasvatī], who is renunciation personified. He is always merged in a feeling of separation and intense love of Kṛṣṇa.

Śrīla Bhaktivinoda Praṇati
namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te

TRANSLATION
I offer my respectful obeisances unto Saccidānanda Bhaktivinoda, who is transcendental energy of Caitanya Mahāprabhu. He is a strict follower of the Gosvāmīs, headed by Srīla Rūpa.

Śrīla Jagannātha Praṇati
gaurāvirbhāva-bhūmes tvam nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥ ṣrī-jagannāthāya te namaḥ

TRANSLATION
I offer my respectful obeisances to Jagannātha dāsa Bābājī, who is respected by the entire Vaiṣṇava community and who discovered the place where Lord Caitanya appeared.

Śrī Vaiṣṇava Praṇāma
vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānām pāvanebhyo vaiṣṇavebhyo namo namaḥ

TRANSLATION
I offer my respectful obeisances unto all the Vaiṣṇava devotees of the Lord. They are just like desire trees who can fulfill the desires of everyone, and they are full of compassion for the fallen conditioned souls.
Śrī Gaurānga Praṇāma
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

TRANSLATION
O most munificent incarnation! You are Kṛṣṇa Himself appearing as Srī Kṛṣṇa Caitanya Mahāprabhu. You have assumed the golden color of Srīmatī Rādhārāṇī, and You are widely distributing pure love of Kṛṣṇa. We offer our respectful obeisances unto You.

Śrī Pañca-tattva Praṇāma
pañca-tattvātmakam kṛṣṇam bhakta-rūpa-svarūpakam
bhaktāvatāram bhaktākhyam namāmi bhakta-śaktikam

TRANSLATION
I offer my obeisances unto the Supreme Lord, Kṛṣṇa, who is no different from His features as a devotee, devotional incarnation, devotional manifestation, pure devotee, and devotional energy.

Srī Kṛṣṇa Praṇāma
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo ‘stu te

TRANSLATION
O my dear Kṛṣṇa, ocean of mercy, You are the friend of the distressed and the source of creation. You are the master of the cowherd men and the lover of the gopīs, especially Rādhārāṇī. I offer my respectful obeisances unto You.

Sambandhādhideva Praṇāma
jayatām suratau pangor mama manda-mater gatī
mat-sarvasva-padāmbhojau rādhā-madana-mohanau

TRANSLATION
Glory to the all-merciful Rādhā and Madana-mohana! I am lame and ill advised, yet They are my directors, and Their lotus feet are everything to me.

Abhidheyādhideva Praṇāma
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-simhāsana-sthau
śrīmad-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi

TRANSLATION
In a temple of jewels in Vṛndāvana, underneath a desire tree, Srī Srī Rādhā-Govinda, served by Their most confidential associates, sit upon an effulgent throne. I offer my most humble obeisances unto Them.
Prayojanādhideva Praṇāma
śrīmān rāsa-rasārambhī vamśī-vaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopīnāthaḥ śriye ‘stu naḥ

TRANSLATION
Srī Srīla Gopīnātha, who originated the transcendental mellow of the rāsa dance, stands on the shore in Vamśīvaṭa and attracts the attention of the cowherd damsels with the sound of His celebrated flute. May they all confer upon us their benediction.

Śrī Rādhā Praṇāma
tapta-kāñcana-gaurāngi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī praṇamāmi hari-priye

TRANSLATION
I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. You are the daughter of King Vṛṣabhānu, and You are very dear to Lord Kṛṣṇa.

Pañca-tattva Mahā-mantra
(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

TRANSLATION
Srī Caitanya Mahāprabhu is always accompanied by His plenary expansion Srī Nityānanda Prabhu, His incarnation Srī Advaita Prabhu, His internal potency Srī Gadādhara Prabhu, and His marginal potency Srīvāsa Prabhu. He is in the midst of them as the Supreme Personality of Godhead.

Hare Kṛṣṇa Mahā-mantra
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

TRANSLATION
The word Harā is the form of addressing the energy of the Lord, and the words Kṛṣṇa and Rāma are forms of addressing the Lord Himself. Both Kṛṣṇa and Rāma mean “the supreme pleasure,” and Harā is the supreme pleasure energy of the Lord, changed to Hare in the vocative. The supreme pleasure energy of the Lord helps us to reach the Lord.

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā

TRANSLATION
(from Brhan Naradiya Purana)
“Only the Holy Name, Only the Holy Name, Only the Holy Name, is the only way. There is no other way, no other way, no other way in this Age of Kali”

 

PurelyPrabhupada.org